अनु + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वस्वस्कत
अन्वस्वस्केताम्
अन्वस्वस्कन्त
मध्यम
अन्वस्वस्कथाः
अन्वस्वस्केथाम्
अन्वस्वस्कध्वम्
उत्तम
अन्वस्वस्के
अन्वस्वस्कावहि
अन्वस्वस्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वस्वस्क्यत
अन्वस्वस्क्येताम्
अन्वस्वस्क्यन्त
मध्यम
अन्वस्वस्क्यथाः
अन्वस्वस्क्येथाम्
अन्वस्वस्क्यध्वम्
उत्तम
अन्वस्वस्क्ये
अन्वस्वस्क्यावहि
अन्वस्वस्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः