प्र + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राशचत
प्राशचेताम्
प्राशचन्त
मध्यम
प्राशचथाः
प्राशचेथाम्
प्राशचध्वम्
उत्तम
प्राशचे
प्राशचावहि
प्राशचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राशच्यत
प्राशच्येताम्
प्राशच्यन्त
मध्यम
प्राशच्यथाः
प्राशच्येथाम्
प्राशच्यध्वम्
उत्तम
प्राशच्ये
प्राशच्यावहि
प्राशच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः