परि + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यशचत
पर्यशचेताम्
पर्यशचन्त
मध्यम
पर्यशचथाः
पर्यशचेथाम्
पर्यशचध्वम्
उत्तम
पर्यशचे
पर्यशचावहि
पर्यशचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यशच्यत
पर्यशच्येताम्
पर्यशच्यन्त
मध्यम
पर्यशच्यथाः
पर्यशच्येथाम्
पर्यशच्यध्वम्
उत्तम
पर्यशच्ये
पर्यशच्यावहि
पर्यशच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः