प्र + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रववङ्घे
प्रववङ्घाते
प्रववङ्घिरे
मध्यम
प्रववङ्घिषे
प्रववङ्घाथे
प्रववङ्घिध्वे
उत्तम
प्रववङ्घे
प्रववङ्घिवहे
प्रववङ्घिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रववङ्घे
प्रववङ्घाते
प्रववङ्घिरे
मध्यम
प्रववङ्घिषे
प्रववङ्घाथे
प्रववङ्घिध्वे
उत्तम
प्रववङ्घे
प्रववङ्घिवहे
प्रववङ्घिमहे
 


सनादि प्रत्ययाः

उपसर्गाः