उप + वङ्घ् धातुरूपाणि - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपववङ्घे
उपववङ्घाते
उपववङ्घिरे
मध्यम
उपववङ्घिषे
उपववङ्घाथे
उपववङ्घिध्वे
उत्तम
उपववङ्घे
उपववङ्घिवहे
उपववङ्घिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपववङ्घे
उपववङ्घाते
उपववङ्घिरे
मध्यम
उपववङ्घिषे
उपववङ्घाथे
उपववङ्घिध्वे
उत्तम
उपववङ्घे
उपववङ्घिवहे
उपववङ्घिमहे
 


सनादि प्रत्ययाः

उपसर्गाः