प्र + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रामचत
प्रामचेताम्
प्रामचन्त
मध्यम
प्रामचथाः
प्रामचेथाम्
प्रामचध्वम्
उत्तम
प्रामचे
प्रामचावहि
प्रामचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रामच्यत
प्रामच्येताम्
प्रामच्यन्त
मध्यम
प्रामच्यथाः
प्रामच्येथाम्
प्रामच्यध्वम्
उत्तम
प्रामच्ये
प्रामच्यावहि
प्रामच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः