निर् + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरमचत
निरमचेताम्
निरमचन्त
मध्यम
निरमचथाः
निरमचेथाम्
निरमचध्वम्
उत्तम
निरमचे
निरमचावहि
निरमचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरमच्यत
निरमच्येताम्
निरमच्यन्त
मध्यम
निरमच्यथाः
निरमच्येथाम्
निरमच्यध्वम्
उत्तम
निरमच्ये
निरमच्यावहि
निरमच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः