प्रति + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यभन्दिष्ट
प्रत्यभन्दिषाताम्
प्रत्यभन्दिषत
मध्यम
प्रत्यभन्दिष्ठाः
प्रत्यभन्दिषाथाम्
प्रत्यभन्दिढ्वम्
उत्तम
प्रत्यभन्दिषि
प्रत्यभन्दिष्वहि
प्रत्यभन्दिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रत्यभन्दि
प्रत्यभन्दिषाताम्
प्रत्यभन्दिषत
मध्यम
प्रत्यभन्दिष्ठाः
प्रत्यभन्दिषाथाम्
प्रत्यभन्दिढ्वम्
उत्तम
प्रत्यभन्दिषि
प्रत्यभन्दिष्वहि
प्रत्यभन्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः