भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभन्दिष्ट
अभन्दिषाताम्
अभन्दिषत
मध्यम
अभन्दिष्ठाः
अभन्दिषाथाम्
अभन्दिढ्वम्
उत्तम
अभन्दिषि
अभन्दिष्वहि
अभन्दिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभन्दि
अभन्दिषाताम्
अभन्दिषत
मध्यम
अभन्दिष्ठाः
अभन्दिषाथाम्
अभन्दिढ्वम्
उत्तम
अभन्दिषि
अभन्दिष्वहि
अभन्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः