प्रति + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिनाधिष्यते
प्रतिनाधिष्येते
प्रतिनाधिष्यन्ते
मध्यम
प्रतिनाधिष्यसे
प्रतिनाधिष्येथे
प्रतिनाधिष्यध्वे
उत्तम
प्रतिनाधिष्ये
प्रतिनाधिष्यावहे
प्रतिनाधिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिनाधिष्यते
प्रतिनाधिष्येते
प्रतिनाधिष्यन्ते
मध्यम
प्रतिनाधिष्यसे
प्रतिनाधिष्येथे
प्रतिनाधिष्यध्वे
उत्तम
प्रतिनाधिष्ये
प्रतिनाधिष्यावहे
प्रतिनाधिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः