निर् + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्नाधिष्यते
निर्नाधिष्येते
निर्नाधिष्यन्ते
मध्यम
निर्नाधिष्यसे
निर्नाधिष्येथे
निर्नाधिष्यध्वे
उत्तम
निर्नाधिष्ये
निर्नाधिष्यावहे
निर्नाधिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्नाधिष्यते
निर्नाधिष्येते
निर्नाधिष्यन्ते
मध्यम
निर्नाधिष्यसे
निर्नाधिष्येथे
निर्नाधिष्यध्वे
उत्तम
निर्नाधिष्ये
निर्नाधिष्यावहे
निर्नाधिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः