प्रति + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिनाधिषीष्ट
प्रतिनाधिषीयास्ताम्
प्रतिनाधिषीरन्
मध्यम
प्रतिनाधिषीष्ठाः
प्रतिनाधिषीयास्थाम्
प्रतिनाधिषीध्वम्
उत्तम
प्रतिनाधिषीय
प्रतिनाधिषीवहि
प्रतिनाधिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिनाधिषीष्ट
प्रतिनाधिषीयास्ताम्
प्रतिनाधिषीरन्
मध्यम
प्रतिनाधिषीष्ठाः
प्रतिनाधिषीयास्थाम्
प्रतिनाधिषीध्वम्
उत्तम
प्रतिनाधिषीय
प्रतिनाधिषीवहि
प्रतिनाधिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः