निर् + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्नाधिषीष्ट
निर्नाधिषीयास्ताम्
निर्नाधिषीरन्
मध्यम
निर्नाधिषीष्ठाः
निर्नाधिषीयास्थाम्
निर्नाधिषीध्वम्
उत्तम
निर्नाधिषीय
निर्नाधिषीवहि
निर्नाधिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्नाधिषीष्ट
निर्नाधिषीयास्ताम्
निर्नाधिषीरन्
मध्यम
निर्नाधिषीष्ठाः
निर्नाधिषीयास्थाम्
निर्नाधिषीध्वम्
उत्तम
निर्नाधिषीय
निर्नाधिषीवहि
निर्नाधिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः