परि + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यस्वर्दिष्यत
पर्यस्वर्दिष्येताम्
पर्यस्वर्दिष्यन्त
मध्यम
पर्यस्वर्दिष्यथाः
पर्यस्वर्दिष्येथाम्
पर्यस्वर्दिष्यध्वम्
उत्तम
पर्यस्वर्दिष्ये
पर्यस्वर्दिष्यावहि
पर्यस्वर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यस्वर्दिष्यत
पर्यस्वर्दिष्येताम्
पर्यस्वर्दिष्यन्त
मध्यम
पर्यस्वर्दिष्यथाः
पर्यस्वर्दिष्येथाम्
पर्यस्वर्दिष्यध्वम्
उत्तम
पर्यस्वर्दिष्ये
पर्यस्वर्दिष्यावहि
पर्यस्वर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः