निस् + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरस्वर्दिष्यत
निरस्वर्दिष्येताम्
निरस्वर्दिष्यन्त
मध्यम
निरस्वर्दिष्यथाः
निरस्वर्दिष्येथाम्
निरस्वर्दिष्यध्वम्
उत्तम
निरस्वर्दिष्ये
निरस्वर्दिष्यावहि
निरस्वर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरस्वर्दिष्यत
निरस्वर्दिष्येताम्
निरस्वर्दिष्यन्त
मध्यम
निरस्वर्दिष्यथाः
निरस्वर्दिष्येथाम्
निरस्वर्दिष्यध्वम्
उत्तम
निरस्वर्दिष्ये
निरस्वर्दिष्यावहि
निरस्वर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः