परि + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यस्रोकिष्यत
पर्यस्रोकिष्येताम्
पर्यस्रोकिष्यन्त
मध्यम
पर्यस्रोकिष्यथाः
पर्यस्रोकिष्येथाम्
पर्यस्रोकिष्यध्वम्
उत्तम
पर्यस्रोकिष्ये
पर्यस्रोकिष्यावहि
पर्यस्रोकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यस्रोकिष्यत
पर्यस्रोकिष्येताम्
पर्यस्रोकिष्यन्त
मध्यम
पर्यस्रोकिष्यथाः
पर्यस्रोकिष्येथाम्
पर्यस्रोकिष्यध्वम्
उत्तम
पर्यस्रोकिष्ये
पर्यस्रोकिष्यावहि
पर्यस्रोकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः