अनु + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वस्रोकिष्यत
अन्वस्रोकिष्येताम्
अन्वस्रोकिष्यन्त
मध्यम
अन्वस्रोकिष्यथाः
अन्वस्रोकिष्येथाम्
अन्वस्रोकिष्यध्वम्
उत्तम
अन्वस्रोकिष्ये
अन्वस्रोकिष्यावहि
अन्वस्रोकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वस्रोकिष्यत
अन्वस्रोकिष्येताम्
अन्वस्रोकिष्यन्त
मध्यम
अन्वस्रोकिष्यथाः
अन्वस्रोकिष्येथाम्
अन्वस्रोकिष्यध्वम्
उत्तम
अन्वस्रोकिष्ये
अन्वस्रोकिष्यावहि
अन्वस्रोकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः