परि + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यद्राघिष्ट
पर्यद्राघिषाताम्
पर्यद्राघिषत
मध्यम
पर्यद्राघिष्ठाः
पर्यद्राघिषाथाम्
पर्यद्राघिढ्वम्
उत्तम
पर्यद्राघिषि
पर्यद्राघिष्वहि
पर्यद्राघिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यद्राघि
पर्यद्राघिषाताम्
पर्यद्राघिषत
मध्यम
पर्यद्राघिष्ठाः
पर्यद्राघिषाथाम्
पर्यद्राघिढ्वम्
उत्तम
पर्यद्राघिषि
पर्यद्राघिष्वहि
पर्यद्राघिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः