उत् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदद्राघिष्ट
उदद्राघिषाताम्
उदद्राघिषत
मध्यम
उदद्राघिष्ठाः
उदद्राघिषाथाम्
उदद्राघिढ्वम्
उत्तम
उदद्राघिषि
उदद्राघिष्वहि
उदद्राघिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदद्राघि
उदद्राघिषाताम्
उदद्राघिषत
मध्यम
उदद्राघिष्ठाः
उदद्राघिषाथाम्
उदद्राघिढ्वम्
उत्तम
उदद्राघिषि
उदद्राघिष्वहि
उदद्राघिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः