परा + स्वङ्क् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परास्वङ्किष्यत
परास्वङ्किष्येताम्
परास्वङ्किष्यन्त
मध्यम
परास्वङ्किष्यथाः
परास्वङ्किष्येथाम्
परास्वङ्किष्यध्वम्
उत्तम
परास्वङ्किष्ये
परास्वङ्किष्यावहि
परास्वङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परास्वङ्किष्यत
परास्वङ्किष्येताम्
परास्वङ्किष्यन्त
मध्यम
परास्वङ्किष्यथाः
परास्वङ्किष्येथाम्
परास्वङ्किष्यध्वम्
उत्तम
परास्वङ्किष्ये
परास्वङ्किष्यावहि
परास्वङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः