अति + स्वङ्क् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यस्वङ्किष्यत
अत्यस्वङ्किष्येताम्
अत्यस्वङ्किष्यन्त
मध्यम
अत्यस्वङ्किष्यथाः
अत्यस्वङ्किष्येथाम्
अत्यस्वङ्किष्यध्वम्
उत्तम
अत्यस्वङ्किष्ये
अत्यस्वङ्किष्यावहि
अत्यस्वङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यस्वङ्किष्यत
अत्यस्वङ्किष्येताम्
अत्यस्वङ्किष्यन्त
मध्यम
अत्यस्वङ्किष्यथाः
अत्यस्वङ्किष्येथाम्
अत्यस्वङ्किष्यध्वम्
उत्तम
अत्यस्वङ्किष्ये
अत्यस्वङ्किष्यावहि
अत्यस्वङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः