परा + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परामखत् / परामखद्
परामखताम्
परामखन्
मध्यम
परामखः
परामखतम्
परामखत
उत्तम
परामखम्
परामखाव
परामखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परामख्यत
परामख्येताम्
परामख्यन्त
मध्यम
परामख्यथाः
परामख्येथाम्
परामख्यध्वम्
उत्तम
परामख्ये
परामख्यावहि
परामख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः