दुर् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरमखत् / दुरमखद्
दुरमखताम्
दुरमखन्
मध्यम
दुरमखः
दुरमखतम्
दुरमखत
उत्तम
दुरमखम्
दुरमखाव
दुरमखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरमख्यत
दुरमख्येताम्
दुरमख्यन्त
मध्यम
दुरमख्यथाः
दुरमख्येथाम्
दुरमख्यध्वम्
उत्तम
दुरमख्ये
दुरमख्यावहि
दुरमख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः