परा + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परात्रिङ्ख्यात् / परात्रिङ्ख्याद्
परात्रिङ्ख्यास्ताम्
परात्रिङ्ख्यासुः
मध्यम
परात्रिङ्ख्याः
परात्रिङ्ख्यास्तम्
परात्रिङ्ख्यास्त
उत्तम
परात्रिङ्ख्यासम्
परात्रिङ्ख्यास्व
परात्रिङ्ख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परात्रिङ्खिषीष्ट
परात्रिङ्खिषीयास्ताम्
परात्रिङ्खिषीरन्
मध्यम
परात्रिङ्खिषीष्ठाः
परात्रिङ्खिषीयास्थाम्
परात्रिङ्खिषीध्वम्
उत्तम
परात्रिङ्खिषीय
परात्रिङ्खिषीवहि
परात्रिङ्खिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः