अपि + त्रिङ्ख् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्ख्यात् / अपित्रिङ्ख्याद्
अपित्रिङ्ख्यास्ताम्
अपित्रिङ्ख्यासुः
मध्यम
अपित्रिङ्ख्याः
अपित्रिङ्ख्यास्तम्
अपित्रिङ्ख्यास्त
उत्तम
अपित्रिङ्ख्यासम्
अपित्रिङ्ख्यास्व
अपित्रिङ्ख्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपित्रिङ्खिषीष्ट
अपित्रिङ्खिषीयास्ताम्
अपित्रिङ्खिषीरन्
मध्यम
अपित्रिङ्खिषीष्ठाः
अपित्रिङ्खिषीयास्थाम्
अपित्रिङ्खिषीध्वम्
उत्तम
अपित्रिङ्खिषीय
अपित्रिङ्खिषीवहि
अपित्रिङ्खिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः