नि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निश्विन्देत
निश्विन्देयाताम्
निश्विन्देरन्
मध्यम
निश्विन्देथाः
निश्विन्देयाथाम्
निश्विन्देध्वम्
उत्तम
निश्विन्देय
निश्विन्देवहि
निश्विन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निश्विन्द्येत
निश्विन्द्येयाताम्
निश्विन्द्येरन्
मध्यम
निश्विन्द्येथाः
निश्विन्द्येयाथाम्
निश्विन्द्येध्वम्
उत्तम
निश्विन्द्येय
निश्विन्द्येवहि
निश्विन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः