अभि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्विन्देत
अभिश्विन्देयाताम्
अभिश्विन्देरन्
मध्यम
अभिश्विन्देथाः
अभिश्विन्देयाथाम्
अभिश्विन्देध्वम्
उत्तम
अभिश्विन्देय
अभिश्विन्देवहि
अभिश्विन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्विन्द्येत
अभिश्विन्द्येयाताम्
अभिश्विन्द्येरन्
मध्यम
अभिश्विन्द्येथाः
अभिश्विन्द्येयाथाम्
अभिश्विन्द्येध्वम्
उत्तम
अभिश्विन्द्येय
अभिश्विन्द्येवहि
अभिश्विन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः