नि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यश्विन्दिष्ट
न्यश्विन्दिषाताम्
न्यश्विन्दिषत
मध्यम
न्यश्विन्दिष्ठाः
न्यश्विन्दिषाथाम्
न्यश्विन्दिढ्वम्
उत्तम
न्यश्विन्दिषि
न्यश्विन्दिष्वहि
न्यश्विन्दिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यश्विन्दि
न्यश्विन्दिषाताम्
न्यश्विन्दिषत
मध्यम
न्यश्विन्दिष्ठाः
न्यश्विन्दिषाथाम्
न्यश्विन्दिढ्वम्
उत्तम
न्यश्विन्दिषि
न्यश्विन्दिष्वहि
न्यश्विन्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः