अभि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यश्विन्दिष्ट
अभ्यश्विन्दिषाताम्
अभ्यश्विन्दिषत
मध्यम
अभ्यश्विन्दिष्ठाः
अभ्यश्विन्दिषाथाम्
अभ्यश्विन्दिढ्वम्
उत्तम
अभ्यश्विन्दिषि
अभ्यश्विन्दिष्वहि
अभ्यश्विन्दिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यश्विन्दि
अभ्यश्विन्दिषाताम्
अभ्यश्विन्दिषत
मध्यम
अभ्यश्विन्दिष्ठाः
अभ्यश्विन्दिषाथाम्
अभ्यश्विन्दिढ्वम्
उत्तम
अभ्यश्विन्दिषि
अभ्यश्विन्दिष्वहि
अभ्यश्विन्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः