निस् + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रङ्कताम् / निस्स्रङ्कताम्
निःस्रङ्केताम् / निस्स्रङ्केताम्
निःस्रङ्कन्ताम् / निस्स्रङ्कन्ताम्
मध्यम
निःस्रङ्कस्व / निस्स्रङ्कस्व
निःस्रङ्केथाम् / निस्स्रङ्केथाम्
निःस्रङ्कध्वम् / निस्स्रङ्कध्वम्
उत्तम
निःस्रङ्कै / निस्स्रङ्कै
निःस्रङ्कावहै / निस्स्रङ्कावहै
निःस्रङ्कामहै / निस्स्रङ्कामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्रङ्क्यताम् / निस्स्रङ्क्यताम्
निःस्रङ्क्येताम् / निस्स्रङ्क्येताम्
निःस्रङ्क्यन्ताम् / निस्स्रङ्क्यन्ताम्
मध्यम
निःस्रङ्क्यस्व / निस्स्रङ्क्यस्व
निःस्रङ्क्येथाम् / निस्स्रङ्क्येथाम्
निःस्रङ्क्यध्वम् / निस्स्रङ्क्यध्वम्
उत्तम
निःस्रङ्क्यै / निस्स्रङ्क्यै
निःस्रङ्क्यावहै / निस्स्रङ्क्यावहै
निःस्रङ्क्यामहै / निस्स्रङ्क्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः