दुर् + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रङ्कताम् / दुस्स्रङ्कताम्
दुःस्रङ्केताम् / दुस्स्रङ्केताम्
दुःस्रङ्कन्ताम् / दुस्स्रङ्कन्ताम्
मध्यम
दुःस्रङ्कस्व / दुस्स्रङ्कस्व
दुःस्रङ्केथाम् / दुस्स्रङ्केथाम्
दुःस्रङ्कध्वम् / दुस्स्रङ्कध्वम्
उत्तम
दुःस्रङ्कै / दुस्स्रङ्कै
दुःस्रङ्कावहै / दुस्स्रङ्कावहै
दुःस्रङ्कामहै / दुस्स्रङ्कामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्रङ्क्यताम् / दुस्स्रङ्क्यताम्
दुःस्रङ्क्येताम् / दुस्स्रङ्क्येताम्
दुःस्रङ्क्यन्ताम् / दुस्स्रङ्क्यन्ताम्
मध्यम
दुःस्रङ्क्यस्व / दुस्स्रङ्क्यस्व
दुःस्रङ्क्येथाम् / दुस्स्रङ्क्येथाम्
दुःस्रङ्क्यध्वम् / दुस्स्रङ्क्यध्वम्
उत्तम
दुःस्रङ्क्यै / दुस्स्रङ्क्यै
दुःस्रङ्क्यावहै / दुस्स्रङ्क्यावहै
दुःस्रङ्क्यामहै / दुस्स्रङ्क्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः