निस् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशश्वञ्चे / निश्शश्वञ्चे
निःशश्वञ्चाते / निश्शश्वञ्चाते
निःशश्वञ्चिरे / निश्शश्वञ्चिरे
मध्यम
निःशश्वञ्चिषे / निश्शश्वञ्चिषे
निःशश्वञ्चाथे / निश्शश्वञ्चाथे
निःशश्वञ्चिध्वे / निश्शश्वञ्चिध्वे
उत्तम
निःशश्वञ्चे / निश्शश्वञ्चे
निःशश्वञ्चिवहे / निश्शश्वञ्चिवहे
निःशश्वञ्चिमहे / निश्शश्वञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशश्वञ्चे / निश्शश्वञ्चे
निःशश्वञ्चाते / निश्शश्वञ्चाते
निःशश्वञ्चिरे / निश्शश्वञ्चिरे
मध्यम
निःशश्वञ्चिषे / निश्शश्वञ्चिषे
निःशश्वञ्चाथे / निश्शश्वञ्चाथे
निःशश्वञ्चिध्वे / निश्शश्वञ्चिध्वे
उत्तम
निःशश्वञ्चे / निश्शश्वञ्चे
निःशश्वञ्चिवहे / निश्शश्वञ्चिवहे
निःशश्वञ्चिमहे / निश्शश्वञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः