उत् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छश्वञ्चे / उच्शश्वञ्चे
उच्छश्वञ्चाते / उच्शश्वञ्चाते
उच्छश्वञ्चिरे / उच्शश्वञ्चिरे
मध्यम
उच्छश्वञ्चिषे / उच्शश्वञ्चिषे
उच्छश्वञ्चाथे / उच्शश्वञ्चाथे
उच्छश्वञ्चिध्वे / उच्शश्वञ्चिध्वे
उत्तम
उच्छश्वञ्चे / उच्शश्वञ्चे
उच्छश्वञ्चिवहे / उच्शश्वञ्चिवहे
उच्छश्वञ्चिमहे / उच्शश्वञ्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छश्वञ्चे / उच्शश्वञ्चे
उच्छश्वञ्चाते / उच्शश्वञ्चाते
उच्छश्वञ्चिरे / उच्शश्वञ्चिरे
मध्यम
उच्छश्वञ्चिषे / उच्शश्वञ्चिषे
उच्छश्वञ्चाथे / उच्शश्वञ्चाथे
उच्छश्वञ्चिध्वे / उच्शश्वञ्चिध्वे
उत्तम
उच्छश्वञ्चे / उच्शश्वञ्चे
उच्छश्वञ्चिवहे / उच्शश्वञ्चिवहे
उच्छश्वञ्चिमहे / उच्शश्वञ्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः