निस् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःशाखतात् / निःशाखताद् / निश्शाखतात् / निश्शाखताद् / निःशाखतु / निश्शाखतु
निःशाखताम् / निश्शाखताम्
निःशाखन्तु / निश्शाखन्तु
मध्यम
निःशाखतात् / निःशाखताद् / निश्शाखतात् / निश्शाखताद् / निःशाख / निश्शाख
निःशाखतम् / निश्शाखतम्
निःशाखत / निश्शाखत
उत्तम
निःशाखानि / निश्शाखानि
निःशाखाव / निश्शाखाव
निःशाखाम / निश्शाखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशाख्यताम् / निश्शाख्यताम्
निःशाख्येताम् / निश्शाख्येताम्
निःशाख्यन्ताम् / निश्शाख्यन्ताम्
मध्यम
निःशाख्यस्व / निश्शाख्यस्व
निःशाख्येथाम् / निश्शाख्येथाम्
निःशाख्यध्वम् / निश्शाख्यध्वम्
उत्तम
निःशाख्यै / निश्शाख्यै
निःशाख्यावहै / निश्शाख्यावहै
निःशाख्यामहै / निश्शाख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः