उत् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्छाखतात् / उच्शाखतात् / उच्छाखताद् / उच्शाखताद् / उच्छाखतु / उच्शाखतु
उच्छाखताम् / उच्शाखताम्
उच्छाखन्तु / उच्शाखन्तु
मध्यम
उच्छाखतात् / उच्शाखतात् / उच्छाखताद् / उच्शाखताद् / उच्छाख / उच्शाख
उच्छाखतम् / उच्शाखतम्
उच्छाखत / उच्शाखत
उत्तम
उच्छाखानि / उच्शाखानि
उच्छाखाव / उच्शाखाव
उच्छाखाम / उच्शाखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छाख्यताम् / उच्शाख्यताम्
उच्छाख्येताम् / उच्शाख्येताम्
उच्छाख्यन्ताम् / उच्शाख्यन्ताम्
मध्यम
उच्छाख्यस्व / उच्शाख्यस्व
उच्छाख्येथाम् / उच्शाख्येथाम्
उच्छाख्यध्वम् / उच्शाख्यध्वम्
उत्तम
उच्छाख्यै / उच्शाख्यै
उच्छाख्यावहै / उच्शाख्यावहै
उच्छाख्यामहै / उच्शाख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः