निस् + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकिष्यते
निर्ध्रेकिष्येते
निर्ध्रेकिष्यन्ते
मध्यम
निर्ध्रेकिष्यसे
निर्ध्रेकिष्येथे
निर्ध्रेकिष्यध्वे
उत्तम
निर्ध्रेकिष्ये
निर्ध्रेकिष्यावहे
निर्ध्रेकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकिष्यते
निर्ध्रेकिष्येते
निर्ध्रेकिष्यन्ते
मध्यम
निर्ध्रेकिष्यसे
निर्ध्रेकिष्येथे
निर्ध्रेकिष्यध्वे
उत्तम
निर्ध्रेकिष्ये
निर्ध्रेकिष्यावहे
निर्ध्रेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः