अभि + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिध्रेकिष्यते
अभिध्रेकिष्येते
अभिध्रेकिष्यन्ते
मध्यम
अभिध्रेकिष्यसे
अभिध्रेकिष्येथे
अभिध्रेकिष्यध्वे
उत्तम
अभिध्रेकिष्ये
अभिध्रेकिष्यावहे
अभिध्रेकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिध्रेकिष्यते
अभिध्रेकिष्येते
अभिध्रेकिष्यन्ते
मध्यम
अभिध्रेकिष्यसे
अभिध्रेकिष्येथे
अभिध्रेकिष्यध्वे
उत्तम
अभिध्रेकिष्ये
अभिध्रेकिष्यावहे
अभिध्रेकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः