निस् + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकिषीष्ट
निर्ध्रेकिषीयास्ताम्
निर्ध्रेकिषीरन्
मध्यम
निर्ध्रेकिषीष्ठाः
निर्ध्रेकिषीयास्थाम्
निर्ध्रेकिषीध्वम्
उत्तम
निर्ध्रेकिषीय
निर्ध्रेकिषीवहि
निर्ध्रेकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निर्ध्रेकिषीष्ट
निर्ध्रेकिषीयास्ताम्
निर्ध्रेकिषीरन्
मध्यम
निर्ध्रेकिषीष्ठाः
निर्ध्रेकिषीयास्थाम्
निर्ध्रेकिषीध्वम्
उत्तम
निर्ध्रेकिषीय
निर्ध्रेकिषीवहि
निर्ध्रेकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः