अभि + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिध्रेकिषीष्ट
अभिध्रेकिषीयास्ताम्
अभिध्रेकिषीरन्
मध्यम
अभिध्रेकिषीष्ठाः
अभिध्रेकिषीयास्थाम्
अभिध्रेकिषीध्वम्
उत्तम
अभिध्रेकिषीय
अभिध्रेकिषीवहि
अभिध्रेकिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिध्रेकिषीष्ट
अभिध्रेकिषीयास्ताम्
अभिध्रेकिषीरन्
मध्यम
अभिध्रेकिषीष्ठाः
अभिध्रेकिषीयास्थाम्
अभिध्रेकिषीध्वम्
उत्तम
अभिध्रेकिषीय
अभिध्रेकिषीवहि
अभिध्रेकिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः