निर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्कुन्दताम् / निःस्कुन्दताम् / निस्स्कुन्दताम्
निस्कुन्देताम् / निःस्कुन्देताम् / निस्स्कुन्देताम्
निस्कुन्दन्ताम् / निःस्कुन्दन्ताम् / निस्स्कुन्दन्ताम्
मध्यम
निस्कुन्दस्व / निःस्कुन्दस्व / निस्स्कुन्दस्व
निस्कुन्देथाम् / निःस्कुन्देथाम् / निस्स्कुन्देथाम्
निस्कुन्दध्वम् / निःस्कुन्दध्वम् / निस्स्कुन्दध्वम्
उत्तम
निस्कुन्दै / निःस्कुन्दै / निस्स्कुन्दै
निस्कुन्दावहै / निःस्कुन्दावहै / निस्स्कुन्दावहै
निस्कुन्दामहै / निःस्कुन्दामहै / निस्स्कुन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्कुन्द्यताम् / निःस्कुन्द्यताम् / निस्स्कुन्द्यताम्
निस्कुन्द्येताम् / निःस्कुन्द्येताम् / निस्स्कुन्द्येताम्
निस्कुन्द्यन्ताम् / निःस्कुन्द्यन्ताम् / निस्स्कुन्द्यन्ताम्
मध्यम
निस्कुन्द्यस्व / निःस्कुन्द्यस्व / निस्स्कुन्द्यस्व
निस्कुन्द्येथाम् / निःस्कुन्द्येथाम् / निस्स्कुन्द्येथाम्
निस्कुन्द्यध्वम् / निःस्कुन्द्यध्वम् / निस्स्कुन्द्यध्वम्
उत्तम
निस्कुन्द्यै / निःस्कुन्द्यै / निस्स्कुन्द्यै
निस्कुन्द्यावहै / निःस्कुन्द्यावहै / निस्स्कुन्द्यावहै
निस्कुन्द्यामहै / निःस्कुन्द्यामहै / निस्स्कुन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः