दुर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दताम् / दुःस्कुन्दताम् / दुस्स्कुन्दताम्
दुस्कुन्देताम् / दुःस्कुन्देताम् / दुस्स्कुन्देताम्
दुस्कुन्दन्ताम् / दुःस्कुन्दन्ताम् / दुस्स्कुन्दन्ताम्
मध्यम
दुस्कुन्दस्व / दुःस्कुन्दस्व / दुस्स्कुन्दस्व
दुस्कुन्देथाम् / दुःस्कुन्देथाम् / दुस्स्कुन्देथाम्
दुस्कुन्दध्वम् / दुःस्कुन्दध्वम् / दुस्स्कुन्दध्वम्
उत्तम
दुस्कुन्दै / दुःस्कुन्दै / दुस्स्कुन्दै
दुस्कुन्दावहै / दुःस्कुन्दावहै / दुस्स्कुन्दावहै
दुस्कुन्दामहै / दुःस्कुन्दामहै / दुस्स्कुन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्कुन्द्यताम् / दुःस्कुन्द्यताम् / दुस्स्कुन्द्यताम्
दुस्कुन्द्येताम् / दुःस्कुन्द्येताम् / दुस्स्कुन्द्येताम्
दुस्कुन्द्यन्ताम् / दुःस्कुन्द्यन्ताम् / दुस्स्कुन्द्यन्ताम्
मध्यम
दुस्कुन्द्यस्व / दुःस्कुन्द्यस्व / दुस्स्कुन्द्यस्व
दुस्कुन्द्येथाम् / दुःस्कुन्द्येथाम् / दुस्स्कुन्द्येथाम्
दुस्कुन्द्यध्वम् / दुःस्कुन्द्यध्वम् / दुस्स्कुन्द्यध्वम्
उत्तम
दुस्कुन्द्यै / दुःस्कुन्द्यै / दुस्स्कुन्द्यै
दुस्कुन्द्यावहै / दुःस्कुन्द्यावहै / दुस्स्कुन्द्यावहै
दुस्कुन्द्यामहै / दुःस्कुन्द्यामहै / दुस्स्कुन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः