निर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्कुन्दते / निःस्कुन्दते / निस्स्कुन्दते
निस्कुन्देते / निःस्कुन्देते / निस्स्कुन्देते
निस्कुन्दन्ते / निःस्कुन्दन्ते / निस्स्कुन्दन्ते
मध्यम
निस्कुन्दसे / निःस्कुन्दसे / निस्स्कुन्दसे
निस्कुन्देथे / निःस्कुन्देथे / निस्स्कुन्देथे
निस्कुन्दध्वे / निःस्कुन्दध्वे / निस्स्कुन्दध्वे
उत्तम
निस्कुन्दे / निःस्कुन्दे / निस्स्कुन्दे
निस्कुन्दावहे / निःस्कुन्दावहे / निस्स्कुन्दावहे
निस्कुन्दामहे / निःस्कुन्दामहे / निस्स्कुन्दामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्कुन्द्यते / निःस्कुन्द्यते / निस्स्कुन्द्यते
निस्कुन्द्येते / निःस्कुन्द्येते / निस्स्कुन्द्येते
निस्कुन्द्यन्ते / निःस्कुन्द्यन्ते / निस्स्कुन्द्यन्ते
मध्यम
निस्कुन्द्यसे / निःस्कुन्द्यसे / निस्स्कुन्द्यसे
निस्कुन्द्येथे / निःस्कुन्द्येथे / निस्स्कुन्द्येथे
निस्कुन्द्यध्वे / निःस्कुन्द्यध्वे / निस्स्कुन्द्यध्वे
उत्तम
निस्कुन्द्ये / निःस्कुन्द्ये / निस्स्कुन्द्ये
निस्कुन्द्यावहे / निःस्कुन्द्यावहे / निस्स्कुन्द्यावहे
निस्कुन्द्यामहे / निःस्कुन्द्यामहे / निस्स्कुन्द्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः