दुर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दते / दुःस्कुन्दते / दुस्स्कुन्दते
दुस्कुन्देते / दुःस्कुन्देते / दुस्स्कुन्देते
दुस्कुन्दन्ते / दुःस्कुन्दन्ते / दुस्स्कुन्दन्ते
मध्यम
दुस्कुन्दसे / दुःस्कुन्दसे / दुस्स्कुन्दसे
दुस्कुन्देथे / दुःस्कुन्देथे / दुस्स्कुन्देथे
दुस्कुन्दध्वे / दुःस्कुन्दध्वे / दुस्स्कुन्दध्वे
उत्तम
दुस्कुन्दे / दुःस्कुन्दे / दुस्स्कुन्दे
दुस्कुन्दावहे / दुःस्कुन्दावहे / दुस्स्कुन्दावहे
दुस्कुन्दामहे / दुःस्कुन्दामहे / दुस्स्कुन्दामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्कुन्द्यते / दुःस्कुन्द्यते / दुस्स्कुन्द्यते
दुस्कुन्द्येते / दुःस्कुन्द्येते / दुस्स्कुन्द्येते
दुस्कुन्द्यन्ते / दुःस्कुन्द्यन्ते / दुस्स्कुन्द्यन्ते
मध्यम
दुस्कुन्द्यसे / दुःस्कुन्द्यसे / दुस्स्कुन्द्यसे
दुस्कुन्द्येथे / दुःस्कुन्द्येथे / दुस्स्कुन्द्येथे
दुस्कुन्द्यध्वे / दुःस्कुन्द्यध्वे / दुस्स्कुन्द्यध्वे
उत्तम
दुस्कुन्द्ये / दुःस्कुन्द्ये / दुस्स्कुन्द्ये
दुस्कुन्द्यावहे / दुःस्कुन्द्यावहे / दुस्स्कुन्द्यावहे
दुस्कुन्द्यामहे / दुःस्कुन्द्यामहे / दुस्स्कुन्द्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः