निर् + सेक् धातुरूपाणि - सेकृँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसेकेत / निस्सेकेत
निःसेकेयाताम् / निस्सेकेयाताम्
निःसेकेरन् / निस्सेकेरन्
मध्यम
निःसेकेथाः / निस्सेकेथाः
निःसेकेयाथाम् / निस्सेकेयाथाम्
निःसेकेध्वम् / निस्सेकेध्वम्
उत्तम
निःसेकेय / निस्सेकेय
निःसेकेवहि / निस्सेकेवहि
निःसेकेमहि / निस्सेकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसेक्येत / निस्सेक्येत
निःसेक्येयाताम् / निस्सेक्येयाताम्
निःसेक्येरन् / निस्सेक्येरन्
मध्यम
निःसेक्येथाः / निस्सेक्येथाः
निःसेक्येयाथाम् / निस्सेक्येयाथाम्
निःसेक्येध्वम् / निस्सेक्येध्वम्
उत्तम
निःसेक्येय / निस्सेक्येय
निःसेक्येवहि / निस्सेक्येवहि
निःसेक्येमहि / निस्सेक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः