दुर् + सेक् धातुरूपाणि - सेकृँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःसेकेत / दुस्सेकेत
दुःसेकेयाताम् / दुस्सेकेयाताम्
दुःसेकेरन् / दुस्सेकेरन्
मध्यम
दुःसेकेथाः / दुस्सेकेथाः
दुःसेकेयाथाम् / दुस्सेकेयाथाम्
दुःसेकेध्वम् / दुस्सेकेध्वम्
उत्तम
दुःसेकेय / दुस्सेकेय
दुःसेकेवहि / दुस्सेकेवहि
दुःसेकेमहि / दुस्सेकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःसेक्येत / दुस्सेक्येत
दुःसेक्येयाताम् / दुस्सेक्येयाताम्
दुःसेक्येरन् / दुस्सेक्येरन्
मध्यम
दुःसेक्येथाः / दुस्सेक्येथाः
दुःसेक्येयाथाम् / दुस्सेक्येयाथाम्
दुःसेक्येध्वम् / दुस्सेक्येध्वम्
उत्तम
दुःसेक्येय / दुस्सेक्येय
दुःसेक्येवहि / दुस्सेक्येवहि
दुःसेक्येमहि / दुस्सेक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः