निर् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशिशीके / निश्शिशीके
निःशिशीकाते / निश्शिशीकाते
निःशिशीकिरे / निश्शिशीकिरे
मध्यम
निःशिशीकिषे / निश्शिशीकिषे
निःशिशीकाथे / निश्शिशीकाथे
निःशिशीकिध्वे / निश्शिशीकिध्वे
उत्तम
निःशिशीके / निश्शिशीके
निःशिशीकिवहे / निश्शिशीकिवहे
निःशिशीकिमहे / निश्शिशीकिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशिशीके / निश्शिशीके
निःशिशीकाते / निश्शिशीकाते
निःशिशीकिरे / निश्शिशीकिरे
मध्यम
निःशिशीकिषे / निश्शिशीकिषे
निःशिशीकाथे / निश्शिशीकाथे
निःशिशीकिध्वे / निश्शिशीकिध्वे
उत्तम
निःशिशीके / निश्शिशीके
निःशिशीकिवहे / निश्शिशीकिवहे
निःशिशीकिमहे / निश्शिशीकिमहे
 


सनादि प्रत्ययाः

उपसर्गाः