उत् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छिशीके / उच्शिशीके
उच्छिशीकाते / उच्शिशीकाते
उच्छिशीकिरे / उच्शिशीकिरे
मध्यम
उच्छिशीकिषे / उच्शिशीकिषे
उच्छिशीकाथे / उच्शिशीकाथे
उच्छिशीकिध्वे / उच्शिशीकिध्वे
उत्तम
उच्छिशीके / उच्शिशीके
उच्छिशीकिवहे / उच्शिशीकिवहे
उच्छिशीकिमहे / उच्शिशीकिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छिशीके / उच्शिशीके
उच्छिशीकाते / उच्शिशीकाते
उच्छिशीकिरे / उच्शिशीकिरे
मध्यम
उच्छिशीकिषे / उच्शिशीकिषे
उच्छिशीकाथे / उच्शिशीकाथे
उच्छिशीकिध्वे / उच्शिशीकिध्वे
उत्तम
उच्छिशीके / उच्शिशीके
उच्छिशीकिवहे / उच्शिशीकिवहे
उच्छिशीकिमहे / उच्शिशीकिमहे
 


सनादि प्रत्ययाः

उपसर्गाः