निर् + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरखूर्दिष्यत
निरखूर्दिष्येताम्
निरखूर्दिष्यन्त
मध्यम
निरखूर्दिष्यथाः
निरखूर्दिष्येथाम्
निरखूर्दिष्यध्वम्
उत्तम
निरखूर्दिष्ये
निरखूर्दिष्यावहि
निरखूर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरखूर्दिष्यत
निरखूर्दिष्येताम्
निरखूर्दिष्यन्त
मध्यम
निरखूर्दिष्यथाः
निरखूर्दिष्येथाम्
निरखूर्दिष्यध्वम्
उत्तम
निरखूर्दिष्ये
निरखूर्दिष्यावहि
निरखूर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः