उप + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपाखूर्दिष्यत
उपाखूर्दिष्येताम्
उपाखूर्दिष्यन्त
मध्यम
उपाखूर्दिष्यथाः
उपाखूर्दिष्येथाम्
उपाखूर्दिष्यध्वम्
उत्तम
उपाखूर्दिष्ये
उपाखूर्दिष्यावहि
उपाखूर्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपाखूर्दिष्यत
उपाखूर्दिष्येताम्
उपाखूर्दिष्यन्त
मध्यम
उपाखूर्दिष्यथाः
उपाखूर्दिष्येथाम्
उपाखूर्दिष्यध्वम्
उत्तम
उपाखूर्दिष्ये
उपाखूर्दिष्यावहि
उपाखूर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः