ध्रेक् + यङ् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदेध्रेकिष्यत
अदेध्रेकिष्येताम्
अदेध्रेकिष्यन्त
मध्यम
अदेध्रेकिष्यथाः
अदेध्रेकिष्येथाम्
अदेध्रेकिष्यध्वम्
उत्तम
अदेध्रेकिष्ये
अदेध्रेकिष्यावहि
अदेध्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदेध्रेकिष्यत
अदेध्रेकिष्येताम्
अदेध्रेकिष्यन्त
मध्यम
अदेध्रेकिष्यथाः
अदेध्रेकिष्येथाम्
अदेध्रेकिष्यध्वम्
उत्तम
अदेध्रेकिष्ये
अदेध्रेकिष्यावहि
अदेध्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः